Original

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन ।यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः ॥ ५ ॥

Segmented

धृतराष्ट्रस्य पुत्रेण स अमात्येन जनार्दन यथा च संजयो राज्ञा मन्त्रम् रहसि श्रावितः

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
pos=i
अमात्येन अमात्य pos=n,g=m,c=3,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
यथा यथा pos=i
pos=i
संजयो संजय pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part