Original

सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् ।हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् ॥ ४९ ॥

Segmented

सत्यम् ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् हत-अमित्रान् श्रिया युक्तान् अचिराद् द्रक्ष्यसे पतीन्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
बाष्पो बाष्प pos=n,g=m,c=1,n=s
निगृह्यताम् निग्रह् pos=v,p=3,n=s,l=lot
हत हन् pos=va,comp=y,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
अचिराद् अचिरात् pos=i
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
पतीन् पति pos=n,g=m,c=2,n=p