Original

चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् ।द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥ ४८ ॥

Segmented

चलेत् हि हिमवाञ् शैलो मेदिनी शतधा भवेत् द्यौः पतेत् च स नक्षत्रा न मे मोघम् वचो भवेत्

Analysis

Word Lemma Parse
चलेत् चल् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
हिमवाञ् हिमवन्त् pos=n,g=m,c=1,n=s
शैलो शैल pos=n,g=m,c=1,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
शतधा शतधा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
द्यौः दिव् pos=n,g=,c=1,n=s
पतेत् पत् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
नक्षत्रा नक्षत्र pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin