Original

धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः ।शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः ॥ ४७ ॥

Segmented

धार्तराष्ट्राः काल-पक्वाः न चेद् शृण्वन्ति मे वचः शेष्यन्ते निहता भूमौ

Analysis

Word Lemma Parse
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
पक्वाः पक्व pos=a,g=m,c=1,n=p
pos=i
चेद् चेद् pos=i
शृण्वन्ति श्रु pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शेष्यन्ते शी pos=v,p=3,n=p,l=lrt
निहता निहन् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s