Original

अहं च तत्करिष्यामि भीमार्जुनयमैः सह ।युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥ ४६ ॥

Segmented

अहम् च तत् करिष्यामि भीम-अर्जुन-यमैः सह युधिष्ठिर-नियोगेन दैवतः च विधि-निर्मितात्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमैः यम pos=n,g=m,c=3,n=p
सह सह pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
नियोगेन नियोग pos=n,g=m,c=3,n=s
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
विधि विधि pos=n,comp=y
निर्मितात् निर्मा pos=va,g=n,c=5,n=s,f=part