Original

एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः ।हतमित्रा हतबला येषां क्रुद्धासि भामिनि ॥ ४५ ॥

Segmented

एवम् ता भीरु रोत्स्यन्ति निहत-ज्ञाति-बान्धव हत-मित्राः हत-बलाः येषाम् क्रुद्धा असि भामिनि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ता तद् pos=n,g=f,c=1,n=p
भीरु भीरु pos=a,g=n,c=2,n=s
रोत्स्यन्ति रुद् pos=v,p=3,n=p,l=lrt
निहत निहन् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
बान्धव बान्धव pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
मित्राः मित्र pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s