Original

तामुवाच महाबाहुः केशवः परिसान्त्वयन् ।अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥ ४४ ॥

Segmented

ताम् उवाच महा-बाहुः केशवः परिसान्त्वयन् अचिराद् द्रक्ष्यसे कृष्णे रुदतीः भरत-स्त्रियः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
परिसान्त्वयन् परिसान्त्वय् pos=va,g=m,c=1,n=s,f=part
अचिराद् अचिरात् pos=i
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
रुदतीः रुद् pos=va,g=f,c=2,n=p,f=part
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p