Original

स्तनौ पीनायतश्रोणी सहितावभिवर्षती ।द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् ॥ ४३ ॥

Segmented

स्तनौ पीन-आयत-श्रोणी सहितौ अभिवृः द्रवीभूतम् इव अति उष्णम् उत्सृजद् वारि नेत्र-जम्

Analysis

Word Lemma Parse
स्तनौ स्तन pos=n,g=m,c=2,n=d
पीन पीन pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
श्रोणी श्रोणी pos=n,g=f,c=1,n=s
सहितौ सहित pos=a,g=m,c=2,n=d
अभिवृः अभिवृष् pos=va,g=f,c=1,n=s,f=part
द्रवीभूतम् द्रवीभू pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अति अति pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
उत्सृजद् उत्सृज् pos=v,p=3,n=s,l=lan
वारि वारि pos=n,g=n,c=2,n=s
नेत्र नेत्र pos=n,comp=y
जम् pos=a,g=n,c=2,n=s