Original

विदितं ते महाबाहो धर्मज्ञ मधुसूदन ।यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ॥ ४ ॥

Segmented

विदितम् ते महा-बाहो धर्म-ज्ञ मधुसूदन यथा निकृतिम् आस्थाय भ्रंशिताः पाण्डवाः सुखात्

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
यथा यथा pos=i
निकृतिम् निकृति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
भ्रंशिताः भ्रंशय् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सुखात् सुख pos=n,g=n,c=5,n=s