Original

अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः ।स्मर्तव्यः सर्वकालेषु परेषां संधिमिच्छता ॥ ३६ ॥

Segmented

अयम् ते पुण्डरीकाक्ष दुःशासन-कर-उद्धृतः स्मर्तव्यः सर्व-कालेषु परेषाम् संधिम् इच्छता

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
दुःशासन दुःशासन pos=n,comp=y
कर कर pos=n,comp=y
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part
स्मर्तव्यः स्मृ pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
संधिम् संधि pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part