Original

सर्वलक्षणसंपन्नं महाभुजगवर्चसम् ।केशपक्षं वरारोहा गृह्य सव्येन पाणिना ॥ ३४ ॥

Segmented

सर्व-लक्षण-सम्पन्नम् महा-भुजग-वर्चसम् केशपक्षम् वर-आरोहा गृह्य सव्येन पाणिना

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
भुजग भुजग pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
केशपक्षम् केशपक्ष pos=n,g=m,c=2,n=s
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
गृह्य ग्रह् pos=vi
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s