Original

इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् ।सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् ॥ ३३ ॥

Segmented

इति उक्त्वा मृदु-संहारम् वृजिन-अग्रम् सु दर्शनम् सु नीलम् असित-अपाङ्गा पुण्य-गन्ध-अधिवासितम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
मृदु मृदु pos=a,comp=y
संहारम् संहार pos=n,g=m,c=2,n=s
वृजिन वृजिन pos=n,comp=y
अग्रम् अग्र pos=n,g=m,c=2,n=s
सु सु pos=i
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
सु सु pos=i
नीलम् नील pos=a,g=m,c=2,n=s
असित असित pos=a,comp=y
अपाङ्गा अपाङ्ग pos=a,g=f,c=1,n=s
पुण्य पुण्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
अधिवासितम् अधिवासय् pos=va,g=m,c=2,n=s,f=part