Original

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ३१ ॥

Segmented

धिग् बलम् भीमसेनस्य धिक् पार्थस्य धनुष्मताम् यत्र दुर्योधनः कृष्ण मुहूर्तम् अपि जीवति

Analysis

Word Lemma Parse
धिग् धिक् pos=i
बलम् बल pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
धिक् धिक् pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
यत्र यत्र pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat