Original

भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः ।अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥ ३ ॥

Segmented

भीमसेनम् च संशान्तम् दृष्ट्वा परम-दुर्मनाः अश्रु-पूर्ण-ईक्षणा वाक्यम् उवाच इदम् मनस्विनी

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
संशान्तम् संशम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=f,c=1,n=s
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s