Original

साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता ।पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥ २४ ॥

Segmented

सा अहम् केश-ग्रहम् प्राप्ता परिक्लिष्टा सभाम् गता पश्यताम् पाण्डु-पुत्राणाम् त्वयि जीवति केशव

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
केश केश pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
परिक्लिष्टा परिक्लिश् pos=va,g=f,c=1,n=s,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
केशव केशव pos=n,g=m,c=8,n=s