Original

सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः ।अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥ २३ ॥

Segmented

सुता मे पञ्चभिः वीरैः पञ्च जाता महा-रथाः अभिमन्युः यथा कृष्ण तथा ते तव धर्मतः

Analysis

Word Lemma Parse
सुता सुत pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=4,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
यथा यथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s