Original

आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः ।महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥ २२ ॥

Segmented

आजमीढ-कुलम् प्राप्ता स्नुषा पाण्डोः महात्मनः महिषी पाण्डु-पुत्राणाम् पञ्च-इन्द्र-सम-वर्चसाम्

Analysis

Word Lemma Parse
आजमीढ आजमीढ pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p