Original

सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता ।धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥ २१ ॥

Segmented

सुता द्रुपद-राजस्य वेदि-मध्यतः समुत्थिता धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी

Analysis

Word Lemma Parse
सुता सुता pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वेदि वेदि pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
समुत्थिता समुत्था pos=va,g=f,c=1,n=s,f=part
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
सखी सखी pos=n,g=f,c=1,n=s