Original

यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु ।पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः ॥ १९ ॥

Segmented

यथा त्वाम् न स्पृशेद् एष दोषः कृष्ण तथा कुरु पाण्डवैः सह दाशार्ह सृञ्जयैः च स सैनिकैः

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
स्पृशेद् स्पृश् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
pos=i
pos=i
सैनिकैः सैनिक pos=n,g=m,c=3,n=p