Original

यथावध्ये भवेद्दोषो वध्यमाने जनार्दन ।स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥ १८ ॥

Segmented

यथा अवध्ये भवेद् दोषो वध्यमाने जनार्दन स वध्यस्य अवधे दृष्ट इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
यथा यथा pos=i
अवध्ये अवध्य pos=a,g=m,c=7,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दोषो दोष pos=n,g=m,c=1,n=s
वध्यमाने वध् pos=va,g=m,c=7,n=s,f=part
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
वध्यस्य वध् pos=va,g=m,c=6,n=s,f=krtya
अवधे अवध pos=n,g=m,c=7,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit