Original

क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः ।अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥ १६ ॥

Segmented

क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभम् आस्थितः अक्षत्रियो वा दाशार्ह स्वधर्मम् अनुतिष्ठता

Analysis

Word Lemma Parse
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
हि हि pos=i
हन्तव्यः हन् pos=va,g=m,c=1,n=s,f=krtya
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अक्षत्रियो अक्षत्रिय pos=n,g=m,c=1,n=s
वा वा pos=i
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठता अनुष्ठा pos=va,g=m,c=3,n=s,f=part