Original

तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत ।त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥ १४ ॥

Segmented

तस्मात् तेषु महा-दण्डः क्षेप्तव्यः क्षिप्रम् अच्युत त्वया च एव महा-बाहो पाण्डवैः सह सृञ्जयैः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
क्षेप्तव्यः क्षिप् pos=va,g=m,c=1,n=s,f=krtya
क्षिप्रम् क्षिप्रम् pos=i
अच्युत अच्युत pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p