Original

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः ।मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥ १३ ॥

Segmented

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः मोच्यः तेषु दण्डः स्यात् जीवितम् परिरक्षता

Analysis

Word Lemma Parse
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
वा वा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
शाम्यन्ति शम् pos=v,p=3,n=p,l=lat
शत्रवः शत्रु pos=n,g=m,c=1,n=p
मोच्यः मुच् pos=va,g=m,c=1,n=s,f=krtya
तेषु तद् pos=n,g=m,c=7,n=p
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=2,n=s
परिरक्षता परिरक्ष् pos=va,g=m,c=3,n=s,f=part