Original

न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन ।तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥ १२ ॥

Segmented

न हि साम्ना न दानेन शक्यो अर्थः तेषु कश्चन तस्मात् तेषु न कर्तव्या कृपा ते मधुसूदन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
pos=i
दानेन दान pos=n,g=n,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
कश्चन कश्चन pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
कृपा कृपा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s