Original

वैशंपायन उवाच ।राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् ।कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता ॥ १ ॥

Segmented

वैशंपायन उवाच राज्ञः तु वचनम् श्रुत्वा धर्म-अर्थ-सहितम् हितम् कृष्णा दाशार्हम् आसीनम् अब्रवीत् शोक-कर्षिता

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शोक शोक pos=n,comp=y
कर्षिता कर्षय् pos=va,g=f,c=1,n=s,f=part