Original

स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः ।मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ॥ ९ ॥

Segmented

स तत्र विषयैः युक्तः कल्याणैः अतिमानुषैः मेने ऽभ्यधिकम् आत्मानम् अवमेने पुरंदरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विषयैः विषय pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कल्याणैः कल्याण pos=a,g=m,c=3,n=p
अतिमानुषैः अतिमानुष pos=a,g=m,c=3,n=p
मेने मन् pos=v,p=3,n=s,l=lit
ऽभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवमेने अवमन् pos=v,p=3,n=s,l=lit
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s