Original

कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः ॥ ७ ॥

Segmented

कारयामास पूजा-अर्थम् तस्य दुर्योधनः सभाः रमणीयेषु देशेषु रत्न-चित्राः सु अलंकृताः

Analysis

Word Lemma Parse
कारयामास कारय् pos=v,p=3,n=s,l=lit
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सभाः सभा pos=n,g=f,c=2,n=p
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
रत्न रत्न pos=n,comp=y
चित्राः चित्र pos=a,g=f,c=2,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=2,n=p,f=part