Original

ततो दुर्योधनः श्रुत्वा महासेनं महारथम् ।उपायान्तमभिद्रुत्य स्वयमानर्च भारत ॥ ६ ॥

Segmented

ततो दुर्योधनः श्रुत्वा महा-सेनम् महा-रथम् उपायान्तम् अभिद्रुत्य स्वयम् आनर्च भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
सेनम् सेना pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
अभिद्रुत्य अभिद्रु pos=vi
स्वयम् स्वयम् pos=i
आनर्च अर्च् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s