Original

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ॥ ५ ॥

Segmented

व्यथयन्न् इव भूतानि कम्पयन्न् इव मेदिनीम् शनैः विश्रामयन् सेनाम् स ययौ येन पाण्डवः

Analysis

Word Lemma Parse
व्यथयन्न् व्यथय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
शनैः शनैस् pos=i
विश्रामयन् विश्रामय् pos=va,g=m,c=1,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
येन येन pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s