Original

स्वदेशवेषाभरणा वीराः शतसहस्रशः ।तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥ ४ ॥

Segmented

स्व-देश-वेष-आभरणाः वीराः शत-सहस्रशस् तस्य सेना-प्रणेतृ बभूवुः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
देश देश pos=n,comp=y
वेष वेष pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p