Original

सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥ ३५ ॥

Segmented

सर्वम् दुःखम् इदम् वीर सुख-उदर्कम् भविष्यति न अत्र मन्युः त्वया कार्यो विधिः हि बलवत्तरः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
उदर्कम् उदर्क pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
अत्र अत्र pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विधिः विधि pos=n,g=m,c=1,n=s
हि हि pos=i
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s