Original

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥ ३३ ॥

Segmented

यत् च दुःखम् त्वया प्राप्तम् द्यूते वै कृष्णया सह परुषाणि च वाक्यानि सूतपुत्र-कृतानि वै

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
वै वै pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
परुषाणि परुष pos=a,g=n,c=1,n=p
pos=i
वाक्यानि वाक्य pos=n,g=n,c=1,n=p
सूतपुत्र सूतपुत्र pos=n,comp=y
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
वै वै pos=i