Original

यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥ ३१ ॥

Segmented

यथा स हृत-दर्पः च हृत-तेजाः च पाण्डव भविष्यति सुखम् हन्तुम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
हृत हृ pos=va,comp=y,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
हृत हृ pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सुखम् सुखम् pos=i
हन्तुम् हन् pos=vi
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s