Original

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥ ३० ॥

Segmented

तस्य अहम् कुरु-शार्दूल प्रतीपम् अहितम् वचः ध्रुवम् संकथयिष्यामि योद्धु-कामस्य संयुगे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्रतीपम् प्रतीप pos=a,g=n,c=2,n=s
अहितम् अहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
संकथयिष्यामि संकथय् pos=v,p=1,n=s,l=lrt
योद्धु योद्धु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s