Original

विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ।विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥ ३ ॥

Segmented

विचित्र-कवचाः शूरा विचित्र-ध्वज-कार्मुकाः विचित्र-आभरणाः सर्वे विचित्र-रथ-वाहनाः

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
रथ रथ pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p