Original

शल्य उवाच ।शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः ।तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥ २८ ॥

Segmented

शल्य उवाच शृणु पाण्डव भद्रम् ते यद् ब्रवीषि दुरात्मनः तेजः-वध-निमित्तम् माम् सूतपुत्रस्य संयुगे

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
वध वध pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s