Original

तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि ।तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ।अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥ २७ ॥

Segmented

तत्र पाल्यो ऽर्जुनो राजन् यदि मद्-प्रियम् इच्छसि तेजः-वधः च ते कार्यः सौतेः अस्मत् जय-आवहः अकर्तव्यम् अपि हि एतत् कर्तुम् अर्हसि मातुल

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पाल्यो पालय् pos=va,g=m,c=1,n=s,f=krtya
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यदि यदि pos=i
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
तेजः तेजस् pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सौतेः सौति pos=n,g=m,c=6,n=s
अस्मत् मद् pos=n,g=,c=5,n=p
जय जय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
अकर्तव्यम् अकर्तव्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मातुल मातुल pos=n,g=m,c=8,n=s