Original

भवानिह महाराज वासुदेवसमो युधि ।कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ २६ ॥

Segmented

भवान् इह महा-राज वासुदेव-समः युधि कर्ण-अर्जुनाभ्याम् सम्प्राप्ते द्वैरथे राज-सत्तम कर्णस्य भवता कार्यम् सारथ्यम् न अत्र संशयः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
इह इह pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वासुदेव वासुदेव pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
कर्ण कर्ण pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=4,n=d
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
भवता भवत् pos=a,g=m,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सारथ्यम् सारथ्य pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s