Original

युधिष्ठिर उवाच ।सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ।एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ॥ २५ ॥

Segmented

युधिष्ठिर उवाच सुकृतम् ते कृतम् राजन् प्रहृष्टेन अन्तरात्मना दुर्योधनस्य यद् वीर त्वया वाचा प्रतिश्रुतम् एकम् तु इच्छामि भद्रम् ते क्रियमाणम् महीपते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
यद् यत् pos=i
वीर वीर pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part
एकम् एक pos=n,g=n,c=2,n=s
तु तु pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्रियमाणम् कृ pos=va,g=n,c=2,n=s,f=part
महीपते महीपति pos=n,g=m,c=8,n=s