Original

ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥ २४ ॥

Segmented

ततो अस्य अकथयत् राजा दुर्योधन-समागमम् तत् च शुश्रूषितम् सर्वम् वर-दानम् च भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकथयत् कथय् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शुश्रूषितम् शुश्रूष् pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
वर वर pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s