Original

तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् ।तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥ २ ॥

Segmented

तस्य सेना-निवेशः ऽभूद् अध्यर्धम् इव योजनम् तथा हि बहुलाम् सेनाम् स बिभर्ति नर-ऋषभः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
निवेशः निवेश pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
अध्यर्धम् अध्यर्ध pos=a,g=n,c=1,n=s
इव इव pos=i
योजनम् योजन pos=n,g=n,c=1,n=s
तथा तथा pos=i
हि हि pos=i
बहुलाम् बहुल pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s