Original

कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन ।अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ॥ १९ ॥

Segmented

कुशलम् राज-शार्दूल कच्चित् ते कुरु-नन्दन अरण्य-वासात् दिष्ट्या असि विमुक्तो जयताम् वर

Analysis

Word Lemma Parse
कुशलम् कुशल pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अरण्य अरण्य pos=n,comp=y
वासात् वास pos=n,g=m,c=5,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s