Original

तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ ।आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ॥ १८ ॥

Segmented

तथा भीम-अर्जुनौ हृष्टौ स्वस्रीयौ च यमौ उभौ आसने च उपविष्टः तु शल्यः पार्थम् उवाच ह

Analysis

Word Lemma Parse
तथा तथा pos=i
भीम भीम pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
हृष्टौ हृष् pos=va,g=m,c=2,n=d,f=part
स्वस्रीयौ स्वस्रीय pos=n,g=m,c=2,n=d
pos=i
यमौ यम pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
आसने आसन pos=n,g=n,c=7,n=s
pos=i
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i