Original

ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः ।प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ॥ १७ ॥

Segmented

ततः कुशल-पूर्वम् स मद्र-राजः अरि-सूदनः प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुशल कुशल pos=n,comp=y
पूर्वम् पूर्वम् pos=i
तद् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समाश्लिष्य समाश्लिष् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s