Original

समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा ।पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ॥ १६ ॥

Segmented

समेत्य तु महा-बाहुः शल्यः पाण्डु-सुतैः तदा पाद्यम् अर्घ्यम् च गाम् च एव प्रत्यगृह्णाद् यथाविधि

Analysis

Word Lemma Parse
समेत्य समे pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
तदा तदा pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
गाम् गो pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
यथाविधि यथाविधि pos=i