Original

उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥ १५ ॥

Segmented

उपप्लव्यम् स गत्वा तु स्कन्धावारम् प्रविश्य च पाण्डवान् अथ तान् सर्वान् शल्यः तत्र ददर्श ह

Analysis

Word Lemma Parse
उपप्लव्यम् उपप्लव्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
तु तु pos=i
स्कन्धावारम् स्कन्धावार pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
शल्यः शल्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i