Original

स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् ।शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ १४ ॥

Segmented

स तथा शल्यम् आमन्त्र्य पुनः आयात् स्वकम् पुरम् शल्यो जगाम कौन्तेयान् आख्यातुम् कर्म तस्य तत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
पुनः पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
स्वकम् स्वक pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
आख्यातुम् आख्या pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s