Original

वैशंपायन उवाच ।कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥ १३ ॥

Segmented

वैशंपायन उवाच कृतम् इति अब्रवीत् शल्यः किम् अन्यत् क्रियताम् इति कृतम् इति एव गान्धारिः प्रत्युवाच पुनः पुनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृत pos=a,g=n,c=1,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शल्यः शल्य pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
कृतम् कृत pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
गान्धारिः गान्धारि pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
पुनः पुनर् pos=i