Original

दुर्योधन उवाच ।सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ॥ १२ ॥

Segmented

दुर्योधन उवाच सत्य-वाच् भव कल्याण वरो वै मम दीयताम् सर्व-सेना-प्रणेता मे भवान् भवितुम् अर्हति

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
कल्याण कल्याण pos=a,g=m,c=8,n=s
वरो वर pos=n,g=m,c=1,n=s
वै वै pos=i
मम मद् pos=n,g=,c=6,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
सर्व सर्व pos=n,comp=y
सेना सेना pos=n,comp=y
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat