Original

गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ।तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ।परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ॥ ११ ॥

Segmented

गूढो दुर्योधनः तत्र दर्शयामास मातुलम् तम् दृष्ट्वा मद्र-राजः तु ज्ञात्वा यत्नम् च तस्य तम् परिष्वज्य अब्रवीत् प्रीत इष्टो ऽर्थो गृह्यताम् इति

Analysis

Word Lemma Parse
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
मातुलम् मातुल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
ज्ञात्वा ज्ञा pos=vi
यत्नम् यत्न pos=n,g=m,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीत प्री pos=va,g=m,c=1,n=s,f=part
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
इति इति pos=i